"
Arjunavisada-Yoga
1.001 धर्मंक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव मामका: पाण्डवास्चैव किम् अकुर्वत संजय
- dhritarastra uvach; धृतराष्ट्र उवाच
- dharma-kshetre kuru-kshetre
- samveta yuyutsavah
- maamka: pandavaschaiva
- kim akurvata sanjaya.
Arjunavisada-Yoga
1.002 दृष्टवा तु पाण्डवानीकं व्यूदं दुर्योधनस्तदा आचार्यमुपसंगम्य राजा वचनमब्रवीत
- sanjaya uvach; संजय उवाच
- dristva tu pandavanikang
- vyudhna duryodhansa-tada
- acharyam-upasangamya
- raja vachanam abraveet
Arjunavisada-Yoga
1.003 पशयैतं पाण्डुपुत्राणामाचार्य महतीं चमूम् व्यूदां द्रुपदपुत्रेण तव शिष्येण धीमता
- pasyaitang pandu-putranam-acharya
- mahating chamum
- vyudhang drupada-putrena
- tava shishyena dheemata
Arjunavisada-Yoga
1.004 अत्र शूरा महेष्वासा भीमार्जुनसमा युधि युयुधानो विराठश्च द्रुपदश्च महारतः
- atra sura mahesvasa
- bhimarjuna-sama yudhi
- yuyudhano viratascha
- drupadascha maharathah:
Arjunavisada-Yoga
1.005 धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवन् पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः
- dhristaketus-che-kitanah
- kasirajas-cha veeryavan
- purujit-kuntibhojas-cha
- saibyas-ch nara-pungavah
Arjunavisada-Yoga
1.006 युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः
- yudhamanyus-cha vikranta
- uttamaujas-cha viryavan
- saubhadro draupadeyas-cha
- sarva eva maha-rathah
Arjunavisada-Yoga
1.007 अस्माकं तु विशिष्टा ये तान्निबॊध द्विजॊत्तम नायका मम सैन्यस्य संज्ञार्थ तान्ब्रवीमि ते
- asmakam tu visista ye
- tan-nibodha dvijottama
- nayaka mum sainyasya
- samjnartha tan-bravimi te
Arjunavisada-Yoga
1.008 भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः अश्वत्दामा विकर्णश्च सौमदत्तिस्तथैव च
- bhavan-bhisma-sch karna-sch
- kripa-sch samitim-jayah
- asvatthama vikarna-sch
- saumadattis-tathaiva ch
Arjunavisada-Yoga
1.009 अन्ये च बहवः शूरा मदर्थे तयक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः
- anye ch bahavah sura
- mad-arthe tyakta-jivitah
- nana-sastra-praharanah
- sarve yuddha-visaradah
Arjunavisada-Yoga
1.010 अपर्याप्तं तथ अस्माकं बलं भीष्माभिरक्षितम् पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्
- aparyaptam tad asmakam
- balam bhismabhiraksitam
- paryaptam tv idam etesam
- balam bhimabhiraksitam